B 163-5 Nāḍījīvana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 163/5
Title: Nāḍījīvana
Dimensions: 22 x 11 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3048
Remarks:


Reel No. B 163-5 Inventory No. 45004

Title Nāḍījīvana

Remarks

Subject Āyurveda

Language Sanskrit

Text Features Nāḍīsahita aṣṭavidhaparīkṣā

Reference śārṅgadhara,trimallabhaṭṭa, Vāgbhaṭṭa, vasaṃtarāja, hārīta

Manuscript Details

Script Devnagari

Material Indian paper

State complete

Size 22.0 x 11.0 cm

Folios 7

Lines per Folio 7

Foliation figures and marginal title: nāḍī is in the right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/3048

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

saṃdhigaś cāṃtakaś cānyo rugdāhaś cittavibhramaḥ

śītāṃgaḥ staṃdrikaḥ proktaḥ kaṃṭha kubjaśca karṇakaḥ 1

vikhyātobhug na netrastu raktaṣṭjhīvī pralāpakaḥ

jihvakaśc etyabhinyāsaḥ sahāridrāś caturdaśaḥ 2

saṃdhige saptavarṣāṇI aṃtake daśavāsarāḥ

rugdāhe viṃśatirjñeyās trayoṣṭāś cittavibhame 3 (fol.1v1–4)

«Sub: Colophon:»

|| iti śārṅgadhare nāḍīparīkṣā || ||(fol.3r10)

«Ending:»

pittanāḍī pragalbhā ca vahate pittasaṃyutā ||

pittaṃ ca kapha saṃyuktaṃ jñātavyaṃ vibudhair janaiḥ || 8 ||

vātanāḍī pragalbhā ca vahate kaphasaṃyutā ||

sadhātuś ca vijānīyāt vātaśleṣma cikitsakaiḥ || 9 ||

stokaṃ vātaṃ kaphaṃ niṣṭaṃ pittaṃ vahati dāruṇaṃ ||

pittāmlāṃ ca vijānīyāt bheṣajastasya kārayet || 10 ||

atyugraṃ vahate dvāre kaphaṃ ca kaṃṭha saṃyutaṃ ||

maṣṭo pitte(!) ca vi[[dva]]dbhiḥ sannipāto vidhīyate ||

vātapittaṃ kaphaṃ caiva yasyaikatra samāśritaḥ ||

sa mṛtyuś ca vijānīyāt ityevaṃ nāḍilakṣaṇaṃ || 12 || (fol.7v1–7)

Colophon

|| iti nāḍīparīkṣā || || (fol.7v7)

Microfilm Details

Reel No. B 163/5

Date of Filming 19-12-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 29-07-2003

Bibliography