B 163-5 Nāḍījīvana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 163/5
Title: Nāḍījīvana
Dimensions: 22 x 11 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3048
Remarks:
Reel No. B 163-5 Inventory No. 45004
Title Nāḍījīvana
Remarks
Subject Āyurveda
Language Sanskrit
Text Features Nāḍīsahita aṣṭavidhaparīkṣā
Reference śārṅgadhara,trimallabhaṭṭa, Vāgbhaṭṭa, vasaṃtarāja, hārīta
Manuscript Details
Script Devnagari
Material Indian paper
State complete
Size 22.0 x 11.0 cm
Folios 7
Lines per Folio 7
Foliation figures and marginal title: nāḍī is in the right-hand margin of the verso,
Place of Deposit NAK
Accession No. 5/3048
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
saṃdhigaś cāṃtakaś cānyo rugdāhaś cittavibhramaḥ
śītāṃgaḥ staṃdrikaḥ proktaḥ kaṃṭha kubjaśca karṇakaḥ 1
vikhyātobhug na netrastu raktaṣṭjhīvī pralāpakaḥ
jihvakaśc etyabhinyāsaḥ sahāridrāś caturdaśaḥ 2
saṃdhige saptavarṣāṇI aṃtake daśavāsarāḥ
rugdāhe viṃśatirjñeyās trayoṣṭāś cittavibhame 3 (fol.1v1–4)
«Sub: Colophon:»
|| iti śārṅgadhare nāḍīparīkṣā || ||(fol.3r10)
«Ending:»
pittanāḍī pragalbhā ca vahate pittasaṃyutā ||
pittaṃ ca kapha saṃyuktaṃ jñātavyaṃ vibudhair janaiḥ || 8 ||
vātanāḍī pragalbhā ca vahate kaphasaṃyutā ||
sadhātuś ca vijānīyāt vātaśleṣma cikitsakaiḥ || 9 ||
stokaṃ vātaṃ kaphaṃ niṣṭaṃ pittaṃ vahati dāruṇaṃ ||
pittāmlāṃ ca vijānīyāt bheṣajastasya kārayet || 10 ||
atyugraṃ vahate dvāre kaphaṃ ca kaṃṭha saṃyutaṃ ||
maṣṭo pitte(!) ca vi[[dva]]dbhiḥ sannipāto vidhīyate ||
vātapittaṃ kaphaṃ caiva yasyaikatra samāśritaḥ ||
sa mṛtyuś ca vijānīyāt ityevaṃ nāḍilakṣaṇaṃ || 12 || (fol.7v1–7)
Colophon
|| iti nāḍīparīkṣā || || (fol.7v7)
Microfilm Details
Reel No. B 163/5
Date of Filming 19-12-1971
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 29-07-2003
Bibliography